संस्कृतभाषायाः महत्त्वम् अवलोकयन् राष्ट्रस्य संस्कृतेः सभ्यतायाः भाषायाः साहित्यस्य च संरक्षणं, संवर्द्धनं, प्रचारं, प्रसारं विकासञ्च उद्दिश्य देशस्य राज्यानां च सर्वकाराः राष्ट्रियाखण्डतायाः भाषाणामेकतायाः च प्रतीकभूतायाः संस्कृतभाषायाः संरक्षणाय, प्रचाराय प्रसाराय च सुतरां प्रयत्नशीलाः सन्ति। अनेनैवोद्देश्येन 1987 तमे ख्रीष्टाब्दे दिल्ली-सर्वकारद्वारा स्वायत्तसंस्थारूपेण दिल्ली-संस्कृत-अकादमी संस्थापिता।
स्थापनान्तरं दिल्ली-संस्कृत-अकादमी संस्कृतस्य प्रचाराय प्रसाराय च निरन्तरं गतिशीलास्ति।
- उद्देश्यानि
- अधिकारीण:
- योजनाः/कार्यक्रमाः गतिविधयश्च
- संगोष्ठ्यः, सम्मेलनानि / कविसम्मेलनानि च
- संस्कृत-अध्ययन-केन्द्राणि
- सम्मानानि पुरस्काराश्च
- अकादम्या 2019-20 तमे वर्षे सञ्चालिताः कार्यक्रमाः
- जन सूचना अधिकारः
- चित्रवीथिका
- द्रश्य-श्रव्य सामग्री
- ई-शिक्षा
- ई-पुस्तकानि
- संविधानम्
- प्रकाशनम्
- नागरिक घोषणा पत्रम्
- प्रेस विज्ञप्तिः
- सम्पर्कम्
- सेवा नियमाः
- ई-पत्रिका