संस्कृत-अध्ययन-केन्द्राणि

गृह-पृष्ठम्/ अस्माकं विषये/ संस्कृत-अध्ययन-केन्द्राणि

प्रशासनिकसेवा-परीक्षायाः  संस्कृताध्ययनकेन्द्रम्—

इदं  शिक्षण-केन्द्रम् एतादृशानां छात्राणां कृते कल्पितं ये संस्कृतविषयम् अधिकृत्य  भारतीय-प्रशासनिक-सेवापरीक्षायाम् सम्मिलिताः भवितुम् इच्छन्ति।

कनिष्ठ-अनुसन्धान-अध्येतावृत्तिपरीक्षार्थिनां कृते (जे.आर.एफ.)  अध्ययनकेन्द्रम्--

संस्कृतविषयं  स्वीकृत्य ये छात्राः नेट/जे.आर.एफ. इति परीक्षायां सम्मिलिताः भवितुम् इच्छन्ति, तेषां मार्गदर्शनाय  इदं केन्द्रं सञ्चालितं भवति।

ज्योतिषः, कर्मकाण्डस्य, आयुर्वेदस्य, योगस्य संस्कृतस्य च  अध्ययनकेन्द्राणि---

ये जनाः  उपर्युक्तविषयाणां संस्कृतस्य च परिचयात्मकम् अध्ययनं कर्त्तुम् इच्छन्ति, तेषां  कृते इदम् अध्ययनकेन्द्रं सञ्चालितं भवति ।
 

Top