उद्देश्यानि

गृह-पृष्ठम्/ अस्माकं विषये/ उद्देश्यानि

दिल्ली-संस्कृत-अकादम्याः संस्थापनायाः  प्रमुखोद्देश्यं संस्कृतभाषायाः संस्कृत-साहित्यस्य च विकास-सम्बद्धानां  कार्यक्रमाणां कार्यरूपे परिणतिः।
अस्मिन् विशेषतः दिल्लीस्थानां प्राचीनानां  वर्त्तमानानाञ्च उत्कृष्ट-साहित्यानां संकलनम्, परिरक्षणं साहित्यसृजनाय  प्रोत्साहनकार्यं च सम्मिलितम् अस्ति।

अकादम्याः उद्देश्यानि निम्नलिखितानि  सन्ति--

  1. संस्कृतभाषायाः साहित्यस्य च उत्थान-प्रचार-प्रसारहेतवे वर्तमानाय भविष्यार्थं  च अकादमी अनुदानं प्राप्स्यति। संस्कृतपुस्तकानां प्रकाशनम् तथा च अप्रकाशितानां  मूलकृतीनां प्रकाशनम्, सांस्कृतिकः साहित्यिकश्च सन्दर्भकोशः, ज्ञानकोषः इत्यादिकोशानां  प्रारम्भिकी शब्दावली, संस्कृतसम्बद्धानां नैकग्रन्थानां विभिन्नभाषासु अनुवादकार्यं  च। उक्तकार्यक्रमाणां प्रोत्साहनहेतोः अकादमी स्वसामर्थ्यानुरूपं व्यवस्थां  करिष्यति।
  2. अकादमी राष्ट्रियस्तरे क्षेत्रीयस्तरे च संस्कृतसम्मेलनम्, संगोष्ठीं,  परिसंवादं, नृत्यं, नाटकं, काव्यगोष्ठीं, संस्कृतसम्बद्धप्रदर्शनीं, प्रतियोगिताः,  संस्कृतेन सम्बद्धसमस्यानां विषये वादविवादान्, गोष्ठीः, विभिन्नभाषाणां तुलनात्मकमध्ययनम्  तथा च संस्कृत-संबद्ध-ऐतिहासिक-सांस्कृतिक-शैक्षणिकयात्राः इत्यादीनां विविध-संस्कृत-कार्यक्रमानां  व्यवस्थां करिष्यति।


अस्मिन् सम्बन्धे भारतसर्वकारेण  यथासमयं संस्कृतभाषायाः प्रचाराय प्रसाराय च दत्तानाम् आदेशानां कार्यन्वयनाय  व्यवस्था कल्पिष्यते।

  1. साहित्यकारेभ्यः, तेषामद्भुतसाहित्यिकरचनाभ्यः, संस्कृतक्षेत्रे  प्रशंसनीयकार्येभ्यश्च मान्यताप्रदानम्, अथ च पुरस्करणम् इत्यादि-आर्थिक-सहयोगं  प्रदातुं व्यवस्थां करिष्यति।
  2. संस्कृतविद्वद्भ्यः, उच्चशिक्षायै शोधकार्याय च प्रोत्साहनं प्रदास्यति। 
  3. दिल्लीस्थ-विभिन्नक्षेत्रेषु संस्कृतकेन्द्राणां स्थापना, तेभ्यः च  पाठ्यपुस्तक- निर्माणम्, केन्द्रेषु अध्ययनरतेभ्यः छात्रेभ्यः प्रोत्साहनप्रदानं  च।
  4. संस्कृतपाठशालानाम् उत्थानाय प्रोत्साहनं, आवश्यकतायां सत्यां तेभ्यः  पाठ्यक्रम-पाठ्यपुस्तक-परीक्षादीनां व्यवस्थाकल्पनाय प्रोत्साहनं प्रदास्यति।
  5. दिल्लीस्थानां वयोवृद्धानां उच्चकोटिकानां साहित्यकाराणां लब्धप्रतिष्ठानां  च विदुषां सम्मानकरणम्।
  6. संस्कृतस्य सर्वश्रेष्ठ-कृतीनां, बालसाहित्यानां  च प्रतिवर्षं सम्माननम्।
  7. येषां कार्यं संस्कृतभाषायाः विकासाय संस्कृत-साहित्यस्य च  संवर्द्धनाय महत्त्वपूर्णं भवेत् संस्कृतस्य प्रचारे प्रसारे च कार्यं कुर्वन्तीभ्यः  स्वैच्छिक-संस्थाभ्यः-कार्यक्रमेभ्यः, लघुसमाचारपत्र-पत्रिकाभ्यः विज्ञापनमाध्यमेन  अनुदान-प्रदानम्।
     
Top